B 76-8 Vedāntasārasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 76/8
Title: Vedāntasārasaṅgraha
Dimensions: 26.5 x 11.5 cm x 44 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5522
Remarks:
Reel No. B 76-8 Inventory No. 86513
Title Vedāntasārasaṃgraha
Author Vāṇīvilāsa
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 11.5 cm
Folios 44
Lines per Folio 8
Foliation figures in the upper left-hand margin under the abbreviation ve. saṃ. And in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/5522
Manuscript Features
From the very beginning up to fol. 6r, there are some notes above and below of the root text, as a ṭīppaṇa (short commentary).
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
yasyempravadanti vedanipuṇā rupaṃ hi kṛtsnaṃ jagat
sarvaṃ khalv iti vākyajātagatibhir yyasyaiva saṃkīrtanāt ||
netiityādivaconiṣedhakatayā yasyaiva saṃsūcanāt
taṃ sac cit sukham advayaṃ priyatamaṃ nityaṃ bhajāmo harim ||
tatra tāvac chānto dānta uparatas titikṣuḥ śraddhāsamāhito bhūtvātmany evātmānam paśyed ityādiśrutyktasādhanacatuṣṭayasaṃpannasya brahmātmani samutpannajijñāsasya śiraḥsandīptāgnivad viṣyebhyo [ʼ]tyantanirviṇasya (!) mumukṣor ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavya iti śrutyātmadarśanam uddiśya tacchravaṇaṃ vidhīyate || sādhanacatuṣṭayaṃ yathā vairāgyaṃ vivekaḥ ṣaṭsampan mumukṣutvaṃ ceti || vairāgyaṃ cehāmutrārthabhogaviraktatā || iha loke tāvat kṛtakatvānityatvasātiśayatvādi darśanād dheyatvabuddhir utpadyate || (fol. 1v5–12)
End
dvaitaṃ nāma vastu sat kim api yaj jīveśalokādikaṃ
bhrāṃtyā bhāti vibhākarāṃśucalanād vārīva mṛtsātalam ||
advaitaṃ pariśodhitaṃ śrutiśiroratnair athetyādibhis
taj jñātvā viraha(!)py abhedam akhilaṃm (!) udvārimac cāmpalaṃ (!) ||
saṃti yadhyapi †bhasāṃso† hy arthā vedāṃtavāridhau ||
tathāpi sāram uddhṛtya saṃgraho [ʼ]yaṃ pradarśitaḥ || 2 ||
putreṇa rāmahṛdayābhidhapaṇḍitasya
vāṇīvilāsaviduṣā prakaṭīkṛtena
vedāntavarinidhimanthaniḥsṛtena
sārāmṛtena parituṣyatu sāravij jñaḥ || 3 || (fol. 44r7–44v4)
Colophon
iti śrīmadrāmahṛdayapaṇḍitātmajavāṇīvilāsapaṇḍitakṛto vedāntasārasaṇgrahaḥ samāptaḥ || || śubham bhūyāt || (fol. 44v5–6)
Microfilm Details
Reel No. B 76/8
Date of Filming not mentioned
Exposures 47
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 10-09-2007
Bibliography