B 76-8 Vedāntasārasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 76/8
Title: Vedāntasārasaṅgraha
Dimensions: 26.5 x 11.5 cm x 44 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5522
Remarks:


Reel No. B 76-8 Inventory No. 86513

Title Vedāntasārasaṃgraha

Author Vāṇīvilāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.5 cm

Folios 44

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation ve. saṃ. And in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5522

Manuscript Features

From the very beginning up to fol. 6r, there are some notes above and below of the root text, as a ṭīppaṇa (short commentary).

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

yasyempravadanti vedanipuṇā rupaṃ hi kṛtsnaṃ jagat

sarvaṃ khalv iti vākyajātagatibhir yyasyaiva saṃkīrtanāt ||

netiityādivaconiṣedhakatayā yasyaiva saṃsūcanāt

taṃ sac cit sukham advayaṃ priyatamaṃ nityaṃ bhajāmo harim ||

tatra tāvac chānto dānta uparatas titikṣuḥ śraddhāsamāhito bhūtvātmany evātmānam paśyed ityādiśrutyktasādhanacatuṣṭayasaṃpannasya brahmātmani samutpannajijñāsasya śiraḥsandīptāgnivad viṣyebhyo [ʼ]tyantanirviṇasya (!) mumukṣor ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavya iti śrutyātmadarśanam uddiśya tacchravaṇaṃ vidhīyate || sādhanacatuṣṭayaṃ yathā vairāgyaṃ vivekaḥ ṣaṭsampan mumukṣutvaṃ ceti || vairāgyaṃ cehāmutrārthabhogaviraktatā || iha loke tāvat kṛtakatvānityatvasātiśayatvādi darśanād dheyatvabuddhir utpadyate || (fol. 1v5–12)

End

dvaitaṃ nāma vastu sat kim api yaj jīveśalokādikaṃ

bhrāṃtyā bhāti vibhākarāṃśucalanād vārīva mṛtsātalam ||

advaitaṃ pariśodhitaṃ śrutiśiroratnair athetyādibhis

taj jñātvā viraha(!)py abhedam akhilaṃm (!) udvārimac cāmpalaṃ (!) ||

saṃti yadhyapi †bhasāṃso† hy arthā vedāṃtavāridhau ||

tathāpi sāram uddhṛtya saṃgraho [ʼ]yaṃ pradarśitaḥ || 2 ||

putreṇa rāmahṛdayābhidhapaṇḍitasya

vāṇīvilāsaviduṣā prakaṭīkṛtena

vedāntavarinidhimanthaniḥsṛtena

sārāmṛtena parituṣyatu sāravij jñaḥ || 3 || (fol. 44r7–44v4)

Colophon

iti śrīmadrāmahṛdayapaṇḍitātmajavāṇīvilāsapaṇḍitakṛto vedāntasārasaṇgrahaḥ samāptaḥ || || śubham bhūyāt || (fol. 44v5–6)

Microfilm Details

Reel No. B 76/8

Date of Filming not mentioned

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-09-2007

Bibliography